Monier–Williams
चञ्चापुरुष — {puruṣa} m. a strawman, doll (said contemptuously of a man) (cf. ŚārṅgP. xxiii)
इन्हें भी देखें :
चञ्चापुरुषः;
पाञ्चालकः, पुत्रकः, कृत्रिमपुत्रकः, चञ्चापुरुषः, पुत्तलः, पाञ्चालिका, पुत्रिका, वस्त्रपुत्रिका, पुत्तिका, शालाङ्की, कुरुण्टी, पाञ्चाली, पञ्चाली, लेप्यमयी, पञ्चालिका, शालभञ्जी, शालभञ्जीका;
चञ्चापुरुषः, बीभिषिका;