संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चण्डकौशिकः — ऋषिविशेषः।; "चण्डकौशिकस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

चण्डकौशिकः — सर्पविशेषः यस्य वर्णनं जैनधर्मस्य ग्रन्थेषु प्राप्यते।; "महावीरस्वामिनः दर्शनस्य अनन्तरं चण्डकोशिकः अन्येषां दंशनम् अत्यजत्।" (noun)

चण्डकौशिकः — कक्षीवतः पुत्रः ।; "चण्डकौशिकस्य उल्लेखः महाभारते वर्तते" (noun)

चण्डकौशिकः — एकं नाटकम् ।; "चण्डकौशिकस्य उल्लेखः कोशे वर्तते" (noun)