संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चन्द्रबिन्दुः — सा मात्रा यस्यां चन्द्रस्य उपरि अनुस्वारस्य चिह्नं दीयते यत् अनुनासिके वर्णे उपयुज्यते।; "'आँख' इति शब्दे आवर्णस्य उपरि विद्यमानं चिह्नम् एव चन्द्रबिन्दुः इति कथ्यते।" (noun)