संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चन्द्रशूरः — सर्षपः इव एका औषधीया वनस्पतिः यद् 30-60 सेन्टीमीटरं यावत् उन्नतः भवति।; "चन्द्रशूरस्य आरोपणम् आक्टोबरमासे नोव्हेम्बरमासे च क्रियते।" (noun)

इन्हें भी देखें : चन्द्रशूरः, रक्तराजी;