संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चरकः — चरकः वैद्यकशास्त्रस्य प्रधानः आचार्यः।; "चरकेण विरचिता चरकसंहिता सर्वमान्या अस्ति।" (noun)

चरकः — एकः असुरः ।; "चरकस्य उल्लेखः कोशे वर्तते" (noun)

चरकः — एकः कोशकारः ।; "चरकस्य उल्लेखः कोशे वर्तते" (noun)

इन्हें भी देखें : गुप्तचरः, अपसर्पः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः, उपचरकः; वैद्यः, चिकीत्सकः, भिषक्, चिकीत्साजीवी, अगदकारकः, रोगशान्तकः,रोगहृत्,रोगहा, जीवदः;