संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चरणः, अङ्घ्रिः, पादः, पत् — अवयवविशेषः, अङ्गुलितः आपार्ष्णि भागः येन मनुष्यादयः चरन्ति।; "प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।" (noun)