संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चलच्चित्रम् — मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरतायाः प्रतीतिः भवति।; "मोहिनी अवकाशे चलच्चित्रं पश्यति।" (noun)