संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चातुर्मासः — आषाढशुक्लैकादश्याः आरभ्य कार्तिकशुक्लैकादशीं यावत् चतुर्णां मासानां समयः।; "चातुर्मासे जनाः धार्मिकानि व्रतानि आचरन्ति।" (noun)

इन्हें भी देखें : चातुर्मासः, चातुर्मासयज्ञः;