संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चायगोष्ठिका — समुत्सवविशेषः यस्मिन् अतिथिभ्यः चायं दीयते।; "प्रबन्धकेन वित्तकोषस्य सर्वे कर्मकराः चायगोष्ठिकायै आहूताः।" (noun)