संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चारविभागः — यः विभागः प्रायः अपराधसम्बन्धिनीं गूढां वार्तां शोधयति।; "कनाडादेशस्य चारविभागस्य कार्यालयस्य ध्वंसनस्य योजना आतङ्कवादिभिः निर्मिता।" (noun)