संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चार्वाकः — नास्तिकवादी तार्किकविशेषः।; "प्रत्यक्षमेकं प्रमाणम् इति चार्वाकः।" (noun)

चार्वाकः — दुर्योधनसखराक्षसविशेषः।; "चार्वाकः भिक्षुरुपेण युधिष्ठिरस्य सभायां संवृतः।" (noun)