संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चित्रकाव्यम् — सः आलङ्कारिकः काव्यप्रकारः यस्मिन् चरणानां रचना एवं क्रियते येन कमलादिसदृशानि चित्राणि दृश्यन्ते।; "चित्रकाव्यस्य गणना अधमे काव्ये भवति।" (noun)