चित्रा
एक नक्षत्र
name of the fourteenth lunar mansion consisting of one star
चित्रा — षोडशभिः वर्णैः युक्तः वर्णवृत्तविशेषः।; "चित्रायाम् आदौ त्रयः नगणाः अनन्तरं द्वौ यगणौ भवतः।" (noun)
चित्रा — अप्सरोविशेषः।; "चित्रायाः वर्णनं पुराणेषु प्राप्यते।" (noun)
चित्रा — छन्दोविशेषः यस्य पञ्चमी अष्टमी नवमी च मात्रा लघ्वी तथा तथा अन्तिमा मात्रा गुर्वी भवति।; "चित्रायाः प्रत्येकस्मिन् चरणे षोडश मात्राः भवन्ति।" (noun)
चित्रा — अश्विन्यादिसप्तविंशतिनक्षत्रेषु चतुर्द्दशनक्षत्रम्।; "चित्रा इति चन्द्रस्य मार्गे वर्तमानं चतुर्विंशतितमं नक्षत्रम्। हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव [रघु 1.46]" (noun)
चित्रा — एका शीला ।; "चित्रायाः उल्लेखः भागवतपुराणे वर्तते" (noun)
चित्रा — एका नदी ।; "चित्रायाः उल्लेखः दिव्यावदाने वर्तते" (noun)
इन्हें भी देखें :
These Also :