संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


चित्रा

एक नक्षत्र

name of the fourteenth lunar mansion consisting of one star

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

चित्रा — षोडशभिः वर्णैः युक्तः वर्णवृत्तविशेषः।; "चित्रायाम् आदौ त्रयः नगणाः अनन्तरं द्वौ यगणौ भवतः।" (noun)

चित्रा — अप्सरोविशेषः।; "चित्रायाः वर्णनं पुराणेषु प्राप्यते।" (noun)

चित्रा — छन्दोविशेषः यस्य पञ्चमी अष्टमी नवमी च मात्रा लघ्वी तथा तथा अन्तिमा मात्रा गुर्वी भवति।; "चित्रायाः प्रत्येकस्मिन् चरणे षोडश मात्राः भवन्ति।" (noun)

चित्रा — अश्विन्यादिसप्तविंशतिनक्षत्रेषु चतुर्द्दशनक्षत्रम्।; "चित्रा इति चन्द्रस्य मार्गे वर्तमानं चतुर्विंशतितमं नक्षत्रम्। हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव [रघु 1.46]" (noun)

चित्रा — एका शीला ।; "चित्रायाः उल्लेखः भागवतपुराणे वर्तते" (noun)

चित्रा — एका नदी ।; "चित्रायाः उल्लेखः दिव्यावदाने वर्तते" (noun)

इन्हें भी देखें : चित्राकृति; चित्राक्ष; चित्राक्षुप; चित्राङ्ग; चित्राङ्गद; चित्राटीर; चित्राण्डज; चित्रान्न; पृष्ठभूमिः; ध्वनिमुद्रणम्; अर्धनग्न; चित्रावतीनदी;

These Also : pictorial; delineation; pictorially; characterisation; characterization; depiction; word-painting; word picture; acrostic; atlas; cyclorama; diorama;