संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चिन्तावेश्म — तत् स्थानं यत्र राजानः परामर्शं कुर्वन्ति स्म।; "युद्धात् पूर्वं सर्वैः गणनायकैः चिन्तावेश्मनि संमील्य योजना निर्मिता।" (noun)

इन्हें भी देखें : चिन्तावेश्मन्;