संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

चिरपरिचित — known before long time (Noun)

संस्कृत — हिन्दी

चिरपरिचित — येन सह बहुभ्यः दिनेभ्यः परिचयः अस्ति।; "मम गृहे अद्य एकः चिरपरिचितः अतिथिः आगमिष्यति।" (adjective)

Monier–Williams

चिरपरिचित — {paricita} mfn. long accustomed or familiar 93

These Also : known before long time;