संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

छत्त्र — {chattra} &c. See √{chad}

छत्त्र — {chattra} m. ( 6-4, 97##often spelt {chatra}) a mushroom##Andropogon Schoenanthus##a parasol-shaped bee-hive##n. a parasol, Chattar (ensign of royal or delegated power v, 18 ) xxi, 3, 6 iii, 8 &c. (ifc. f. {a} iii, 933)##an umbrella##a particular constellation xii, 8 x, 8##'shelter (of pupils)', a teacher (a meaning derived fr. {chāttra}) 4-4, 62##({ā}), f. N. of a plant growing in Kaśmir i, 19, 27 ; iv, 30##Anethum Sowa##Asteracantha longifolia##Rubia Munjista##a mushroom##cf. {ati-}, {ahi-}, {eka-}, {gomaya-}, {sita-}##{ākṛti-cchattrā}

इन्हें भी देखें : अतिछत्त्र; अतिछत्त्रक; अपच्छत्त्र; अहिच्छत्त्र; अहिच्छत्त्रक; आकृतिच्छत्त्रा; आहिच्छत्त्र; आहिच्छत्त्रिक; संहितपुष्पिका, कारवी, मधुरा, मधुरिका, छत्त्रा, अवाक्पुष्पी, वनजा, वन्या, तालपर्णी, सुरसा, सितच्छत्त्रा, सुपुष्पा, शताह्वा, शतपुष्पा, शीतशिवा, शालीना, शालेया, मिशिः, मिश्रेया, तालपत्रा, अतिलम्बी, संहितछत्त्रिका; वैधव्यम्, विधवता, छत्त्रभङ्गः; छत्रम्, छत्रा, छत्राकम्, छत्रकः, छत्रिका, अतिछत्रः, अतिछत्रकः, उच्छिलीन्ध्रम्, उच्छिलीन्ध्रकम्, शिलीन्ध्रम्, शिलीन्ध्रकम्, पालघ्नम्, ऊर्व्यङ्गम्, मल्लिपत्रम्, दिलीरः, अहिच्छत्त्रकः; धानेयम्, आवलिका, छत्त्रधान्यम्, तीक्ष्णकल्कः, धनिकः, धनिकम्, धानम्, धानकम्, धाना, धानेयकम्, धान्यम्, धान्या, धान्यकम्, धान्येयम्, धेनिका, धेनुका, भिदा, वंश्या, वनजः, वितुन्नकः, वितुन्नकम्, वेधकम्, शाकयोग्यः, सुचरित्रा, सूक्ष्मपत्रम्, सौरः, सौरजः, सौरभः;