जघन्य
पिछला, अन्तिम, अधम
hindmost, worst
हिन्दी — अंग्रेजी
जघन्य — flagitious (Adjective)
जघन्य — heinous (Adjective)
जघन्य — horrid (Adjective)
जघन्य — nefarious (Adjective)
Monier–Williams
जघन्य — {jaghanyá} mf({ā})n. (g. {dig-ādi}##in comp. 2-1, 58##ifc., g. {vargyâdi}) hindmost, last, latest vii, 74, 2 &c##lowest, worst, vilest, least, least important &c##of low origin or rank, (m.) man of the lowest class 5817 ii vii, 11, 17##m. N. of the attendant of the model man Mālavya lxix, 31 ff##n. the penis##({am}), ind. behind, after, last iii, 905 f. (G) ii, 112, 31##({e}), loc. ind. id. iii, 1303 f. ; v, 4506##with √{kṛ}, to leave behind 3087
इन्हें भी देखें :
अजघन्य;
जघन्यकारिन्;
जघन्यगुण;
जघन्यज;
जघन्यतर;
जघन्यतस्;
जघन्यप्रभव;
जघन्यभाव;
क्षुद्रता, नीचता, हीनता, ऊनता, न्यूनता, अधरता, अवरत्वम्, अपकर्षः, अप्राधान्यम्, गौणता, आनतिः, अपकृष्टता, न्यूनभावः, जघन्यभावः, अपकृष्टत्वम्, अनुत्कर्षः, अप्रधानत्वम्, न्यूनत्वम्;
शिश्नः, पुलिङ्गम्, पुंश्चिह्नम्, उपस्थः, जघन्यम्, नरङ्गम्, पुरुषाङ्गम्, चर्मदण्डः, स्वरस्तम्भः, उपस्थः, मदनाङ्कुशः, कन्दर्पमुषलः, शेफः, मेहनम्, मेढ्रः, लाङ्गुः, ध्वजः, रागलता, लाङ्गूलम्, साधनम्, सेफः, कामाङ्कुशः, व्यङ्गः;
घृणित, अवद्य, जुगुप्स्य, कुत्सित, वीभत्स, जघन्य, घृणास्पद, अपकृष्ट;
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः,शर्वः;
These Also :
underbelly;
heinously;
heinousness;
flagitious;
heinous;
horrid;
nefarious;
wretch;