Monier–Williams
जट — {jaṭa} mfn. wearing twisted locks of hair, g. {arśa-ādi}##m. metrically for {ṭā} 9551##({ā}), f. the hair twisted together (as worn by ascetics, by Siva, and persons in mourning) ii, 6 vi, 6 (ifc. f. {ā}, iii, 16l37) &c##a fibrous √, √(in general) v, 111 i, 46 and 58##N. of several plants (= {ṭā-vatī}##Mucuna pruritus##Flacourtia cataphracta##= {ṭā-mūlā}##= {rudra-jaṭā} ) v f##N. of a Pāṭha or arrangement of the Vedic text (still more artificial than the Krama, each pair of words being repeated thrice and one repetition being in inverted order),##({ī}), f. Nardostachys Jaṭāmāṃsī##(= {ṭi}) the waved-leaf fig-tree##cf. {tri-}, {mahā-}, {vi-}##{kṛṣṇa-jaṭā}'
इन्हें भी देखें :
अजटा;
अमृतजटा;
अवकिर्णजटाभार;
एकजट;
कपिलजट;
कृष्णजटा;
कृष्णधूर्जटिदीक्षित;
क्रमजटा;
पक्षः, गरुत्, छदः, पत्रम्, पतत्रम्, तनूरुहम्, शरपक्षः;
रुद्रजटा, रौद्री, जटा, रुद्रा, सौम्या, सुगन्धा, सुवहा, घना, ईश्वरी, रुद्रलता, सुपत्रा, सुगन्धपत्रा, सुरभिः, पत्रवल्ली, जटावल्ली, रुद्राणी, नेत्रपुष्करा, महाजटा, जटारुद्रा;
सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः;
जटिलकः;
These Also :
sophisticated;
involved;
sophisticate;
open up a can of worms;
unpronounceable;
reconditeness;
abstruseness;
kaleidoscope;
abstruse;
bejewelled;
budget;
budget
plan;