संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जनावरोधः — आदेशविशेषः यस्य अनुसारेण सुनिश्चितं समयं यावत् विशेषाणां क्रियाणां यथा गृहात् निर्गमनम् इत्यस्याः निषेधः भवति अर्थात् जननाम् एकत्र मिलित्वा कृतः व्यवहारः प्रतिषिध्यते।; "नगरे दिनत्रयं यावत् जनावरोधः प्रचलति।" (noun)

इन्हें भी देखें : हमीरपुरनगरम्; खेडानगरम्;