संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जन्तर-मन्तर — सवाई-जय-सिंह-महोदयेन दिल्लीनगरे निर्मिता वेधशाला या अधुना नूतनरूपे परिणतम् अस्ति।; "अण्णा-हजारे महोदयेन भ्रष्टाचारविरोधी आन्दोलनं जन्तरमन्तरात् एव आरब्धम्।" (noun)