संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जम्भः — असुरविशेषः महिषासुरस्य पिता च।; "इन्द्रः जम्भं जघान।" (noun)

इन्हें भी देखें : कुजम्भः; मण्डूकः, प्लवः, प्लवगः, प्लवंगमः, प्लवकः, अजम्भः, अजिह्मः, अजिह्वः, अलिमकः, कटुरवः, कोकः, जिह्ममोहनः, तरन्तः, तोयसर्पिका, दर्दरिकः, दर्दुरः, नन्दकः, नन्दनः, निर्जिह्वः, भेकः, मण्डः, मरूकः, महारवः, मुदिरः, मेघनादः, रेकः, लूलुकः, वर्षाभूः, वर्षाहूः, वृष्टिभूः, व्यङ्गः, शल्लः, शालुः, शालूकः, शालूरः, हरिः; महाजम्भः; दन्तः, दशनः, रदः, रदनः, दंशः, दंष्ट्रा, खादनः, दाढा, छद्वरः, दन्दंशः, जम्भः, हालुः, मल्लकः, फटः; दन्तः, दशनः, दशनम्, रदः, रदनः, दंशः, दंष्ट्रा, खादनः, दाढा, द्विजः, द्विजन्मा, मुखजः, छद्वरः, दन्दशः, जम्भः, हालुः, स्वरुः, वक्त्रखुरः, रुधकः, मल्लकः, फटः; वृकजम्भः;