संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जराः — पुराणेषु वर्णितः व्याधः यः कृष्णस्य पादौ बाणं प्रक्षिप्य कृष्णावतारस्य समापनं चकार।; "जराः अनवधानेन कृष्णं जघान।" (noun)

इन्हें भी देखें : अजर, निर्जर; कालञ्जरः; वैजराः;