संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जलशोषणी — जलादयः द्रवाः शोषयितुं निर्मितः छिद्रयुक्तः वस्तुविशेषः।; "आपणे नैकप्रकारकाः जलशोषण्यः प्राप्यन्ते।" (noun)