संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

जागरुक — tuned in (Noun)

संस्कृत — हिन्दी

जागरुक — यः जागर्ति।; "राष्ट्रस्य उन्नत्यर्थे देशवासिभिः जागरुकैः भवितव्यम्।" (adjective)

इन्हें भी देखें : जागरुकता, सावधानता; सिन्धी-भाषा; वृत्तिः, वर्तनम्, आचरणम्, रीतिः, स्थितिः; रक्षणम्, रक्षा, रक्ष्णम्, पालनम्, त्राणम्, गुप्तिः, गोपनम्, अवनम्;

These Also : tuned in;