संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जीवनः — प्राणधारणाय सा आवश्यकी परिस्थितिः यस्यां वायुः जलादीनि च उपलभ्यन्ते।; "वैज्ञानिकानां अनुसारेण चन्द्रे जीवनं नास्ति।" (noun)

इन्हें भी देखें : सञ्जीवनः; चातकः, स्तोककः, सारङ्गः, मेघजीवनः, तोककः, शारङ्गः; व्याधः, लुब्धकः, मृगवधाजीवः, मृगयुः, मृगाविन्, द्रोहाटः, मृगजीवनः, मृगपांशुनः; चकोरः, चन्द्रिकापायी, कौमुदीजीवनः; भव्यजीवनः;