संस्कृत — हिन्दी
जीवनः — प्राणधारणाय सा आवश्यकी परिस्थितिः यस्यां वायुः जलादीनि च उपलभ्यन्ते।; "वैज्ञानिकानां अनुसारेण चन्द्रे जीवनं नास्ति।" (noun)
इन्हें भी देखें :
सञ्जीवनः;
चातकः, स्तोककः, सारङ्गः, मेघजीवनः, तोककः, शारङ्गः;
व्याधः, लुब्धकः, मृगवधाजीवः, मृगयुः, मृगाविन्, द्रोहाटः, मृगजीवनः, मृगपांशुनः;
चकोरः, चन्द्रिकापायी, कौमुदीजीवनः;
भव्यजीवनः;