संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

जीवनरक्षा — सा रक्षा या रक्षितस्य मृत्योः पश्चात् तस्य उत्तराधिकारी प्राप्नोति।; "अहं मम सप्तदशवर्षीयस्य पुत्रस्य कृते वैद्यकीया तथा च जीवनरक्षायाः नीतिं क्रेतुम् इच्छामि।" (noun)

इन्हें भी देखें : सुरक्षाराशिः; निष्कृतिं दा, निस्तारय, प्रत्युपकृ, अपाकृ, परितुष्;