संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ज्ञातृत्वम् — ज्ञातुः भावः।; "मम ज्ञातृत्वे एतद् कार्यम् साधितम्।" (noun)

इन्हें भी देखें : सर्वज्ञता, सर्वज्ञत्वम्, सर्वज्ञातृत्वम्, सर्वविज्ञानिनिता, सर्ववित्त्वम्, सार्वज्ञ्यम्, सार्वविद्यम्; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; विद्वत्ता, पाण्डित्यम्, वैदुष्यम्, ज्ञातृत्वम्; ज्ञानम्, परिज्ञानम्, अभिज्ञानम्, विज्ञानम्, बोधः, बोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदः, संवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्;