संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

झञ्झमित — यः झमिति अव्यक्तं शब्दं करोति।; "प्रातःकालस्य झञ्झमितया वर्षया वायुमण्डलं सुखकरं जातम्।" (adjective)