संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ड्रेगनः — ट्यूनानी इति पौराणिकया कथानुसारेण जीवविशेषः यः श्वासोच्छ्वासद्वारा अग्निः क्षिपति तथा च तस्य शरीरं सर्पसदृशम् अस्ति।; "केचन ड्रेगनाः पक्षवन्तः सन्ति।" (noun)