संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

तत्कालीन — then (Noun)

संस्कृत — हिन्दी

तत्कालीन — तस्मिन् काले।; "तत्कालीना परिस्थतिः सद्यकालीनात् भिन्ना आसीत्।" (adjective)

तत्कालीन — तस्मिन् काले यद् भवति।; "तत्कालीना परिस्थितिः अनुकूला नास्ति अतः मया मौनं स्वीकृतम्।" (adjective)

Monier–Williams

तत्कालीन — {"ṣkālīna} mfn. of that time Daś. iii, 36##simultaneous BhP. x, 12, 41

इन्हें भी देखें : एतत्कालीन; इदानीन्तन, सामप्रत, उपस्थित, विद्यमान, आस्थित, वार्तमानिक, संस्थ, संस्थानवत्, आवित्त, आविन्न, एतत्कालीन;

These Also : ouranopithecus; then;