संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तन्त्रांशः — सङ्गणकेन अनुष्ठातव्याः आदेशाः।; "सहजरीत्या सङ्गणकम् उपयोक्तुं नूतनान् तन्त्रांशान् निर्मियन्ते।" (noun)

इन्हें भी देखें : विधिः, संविधिः, तन्त्रांशः;