संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तन्त्रिकाशास्त्रम् — चिकित्साशास्त्रस्य सा शाखा यस्यां तन्त्रिकया सम्बद्धम् अध्ययनं क्रियते।; "रमेशः तन्त्रिकाशास्त्रस्य ज्ञाता अस्ति।" (noun)