संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तरणकर्ता — तरणस्पर्धायां भागं ग्रहीतुं यः प्रशिक्षितः।; "तरणकर्ता प्रतिदिनं घण्टाद्वयम् अभ्यासं करोति।" (noun)