Monier–Williams
तरु — {táru} mfn. 'quick' or subst. 'speediness', (pl.) RV. v, 44, 5 (cf. ii, 39, 3)
तरु — {taru} m. (g. {vyāghrâdi} {not in Kāś.}, cf. {nabhas-}) a tree Nal. xii, 75 R. vi, 82, 115 Suśr. Ragh. &c##N. of a son of Manu Cākshusha MatsyaP
इन्हें भी देखें :
अकृत्तरुच्;
अच्युतरुष्;
अन्तरुष्य;
अन्तरुपाति;
अभक्तरुचि;
अभ्रतरु;
अमितरुचि;
अशीतरुच्;
कायनिर्माणम्;
तरुमूलम्, अंह्रिः;
पलायितः, पलायकः, पलायनपरायणः, पतरः, पतरुः, प्रद्रावी, प्रपलायी, विप्लवी, अविनिवर्ती;
वानरः, कपिः, प्लवङ्गः, प्लवगः, शाखामृगः, वलीमुखः, मर्कटः, कीशः, वनौकाः, मर्कः, प्लवः, प्रवङ्गः, प्रवगः, प्लवङ्गमः, प्रवङ्गमः, गोलाङ्गुलः, कपित्थास्य, दधिक्षोणः, हरिः, तरुमृगः, नगाटनः, झम्पी, झम्पारुकलिप्रियः, किखिः, शालावृकः;
These Also :
young girl;
pubescent;
sheila;
juvenile;
tree;
vista;