संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


तरु

पेड़

tree

शब्द-भेद : पुं.
Monier–Williams

तरु — {táru} mfn. 'quick' or subst. 'speediness', (pl.) RV. v, 44, 5 (cf. ii, 39, 3)

तरु — {taru} m. (g. {vyāghrâdi} {not in Kāś.}, cf. {nabhas-}) a tree Nal. xii, 75 R. vi, 82, 115 Suśr. Ragh. &c##N. of a son of Manu Cākshusha MatsyaP

इन्हें भी देखें : अकृत्तरुच्; अच्युतरुष्; अन्तरुष्य; अन्तरुपाति; अभक्तरुचि; अभ्रतरु; अमितरुचि; अशीतरुच्; कायनिर्माणम्; तरुमूलम्, अंह्रिः; पलायितः, पलायकः, पलायनपरायणः, पतरः, पतरुः, प्रद्रावी, प्रपलायी, विप्लवी, अविनिवर्ती; वानरः, कपिः, प्लवङ्गः, प्लवगः, शाखामृगः, वलीमुखः, मर्कटः, कीशः, वनौकाः, मर्कः, प्लवः, प्रवङ्गः, प्रवगः, प्लवङ्गमः, प्रवङ्गमः, गोलाङ्गुलः, कपित्थास्य, दधिक्षोणः, हरिः, तरुमृगः, नगाटनः, झम्पी, झम्पारुकलिप्रियः, किखिः, शालावृकः;

These Also : young girl; pubescent; sheila; juvenile; tree; vista;