संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तापसः — यः एकान्ते निवसति।; "तापसेन पुनः गृहस्थाश्रमः स्वीकृतः।" (noun)

इन्हें भी देखें : तापसः, तामरसः, दीर्घकण्ठकः, दीर्घजङ्घः, ध्वाङ्क्षः, निश्चलाङ्गः, कह्वः, बन्धुरः, भट्टारकः, मर्ककः, मृषाध्यायी, शुक्यवायसः, चन्द्रविहंगमः; बकः, द्वारबलिभुक्, कक्षेरुः, शुक्लवायसः, दीर्घजङ्घः, बकोटः, गृहबलिप्रियः, निशैतः, शिखी, चन्द्रविहङ्गमः, तीर्थसेवी, तापसः, मीनघाती, मृषाध्यायी, निश्चलाङ्गः, दाम्भिकः; तपस्वी, आश्रमवासी, आश्रमसद्, ऋषिः, जटाधरः, जटी, जटिलः, जितेन्द्रियः, परोक्षः, मुनिः, यतिः, यती, लिङ्गी, श्रमणः, तापसः; यतिः, यती, तापसः, परिव्राजकः, भिक्षुः, संन्यासिकः, कर्मन्दी, रक्तवसनः, पराशरी, परिकाङ्क्षी, मस्करी, परिरक्षकः;