संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


तारका

तारा, उल्का, आँख की पुतली, आँख

a star, meteor, falling star, pupil of the eye, eye

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

तारका — चित्रपटदूरदर्शनकार्यक्रमादीनां वर्गीकरणार्थे समीक्षकैः उपयुक्तं प्रतीकम्।; "उपहारगृहाणां वर्गीकरणे प्रायः एकतः पञ्चमं यावत् तारकाः उपयुज्यन्ते।" (noun)

तारका — रामायणे वर्णिता एका राक्षसी।; "तारका रामेण हता।" (noun)

Monier–Williams

तारका — {tārakā} f. of {ka}, q.v

इन्हें भी देखें : तारकान्तक; तारकारि; तारकाक्ष; तारकादि; तारकामय; तारकामान; तारकाराज; तारकायन; प्रकाशिन्; नक्षत्रम्; तारामण्डलम्, नक्षत्रमण्डलम्; इल्वला;