तारका
तारा, उल्का, आँख की पुतली, आँख
a star, meteor, falling star, pupil of the eye, eye
तारका — चित्रपटदूरदर्शनकार्यक्रमादीनां वर्गीकरणार्थे समीक्षकैः उपयुक्तं प्रतीकम्।; "उपहारगृहाणां वर्गीकरणे प्रायः एकतः पञ्चमं यावत् तारकाः उपयुज्यन्ते।" (noun)
तारका — रामायणे वर्णिता एका राक्षसी।; "तारका रामेण हता।" (noun)
तारका — {tārakā} f. of {ka}, q.v
इन्हें भी देखें :