संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तारागृहम्, ताराङ्गणम् — यस्मिन् स्थाने जनान् अनुरञ्जयितुं शिक्षयितुं च ग्रहाणां गतिमानतां रात्रिकालीनम् आकाशं दर्शयितुं वर्तुलाकारः छदः भवति।; "शिक्षिका छात्रान् तारागृहं नीतवती।" (noun)