संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तिमिङ्गलः, तिमिङ्गिलः — समुद्रस्थः बृहत् स्तनपायी जन्तुः यस्य आकारः मत्स्यवत् भवति।; "चर्मणः अस्थ्नः च कृते क्रियते तिमिङ्गलस्य आखेटनम्।" (noun)