संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


तिमिर

धुँधला, अंधकारमय

dark, gloomy

शब्द-भेद : विशे.
Monier–Williams

तिमिर — {timira} mf({ā})n. (fr. {tamar} [Old Germ. {demar}] = {támas}) dark, gloomy MBh. vi, 2379 R. vi, 16, 104##= {-nayana} VarBṛ. xx, 1 Sch##m. a sort of aquatic plant (cf. {-vana}) VarBṛS. lv, 11##n. darkness (also pl.) Yājñ. iii, 172 MBh. &c. (ifc. f. {ā} R. v, 10, 2 Kathās. xviii)##darkness of the eyes, partial blindness (a class of morbid affections of the coats [{paṭala}] of the eye) Suśr. i, iii, v f. Ashṭâṅg.vi, 13 Rājat. iv, 314##iron-rust Npr##N. of a town R. iv, 40, 26##({ā}), f. another town Kathās. xvii, 33##cf. {vi-}, {sa-}

इन्हें भी देखें : अतिमिर्मिर; घनतिमिर; दरतिमिर; तिमिरच्छिद्; तिमिरता; तिमिरनयन; तिमिरनाशन; तिमिरनुद्; अन्तरङ्गम्, अन्तराकाशः; सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः; किट्टम्, धूर्तम्, तिमिरम्, पात्रटीरः, मण्डूरम्, रीतिः, लोष्टम्, सिंहाणम्; तमोमय, तामस, तामसिक, तमस्विन्, सान्धकार, सतिमिर, तमोवृत, तमोभूत, निरालोक, अप्रकाश, हतज्योतिस्;

These Also : blackout; enemy of darkness (the sun);