तिलक
फूल वाला वृक्ष विशेष, मस्तक पर चन्दनादि का टीका, काला नमक
a species of tree with flowers, mark made with sandal paste on forehead
Monier–Williams
तिलक — {tilaka} m. (g. {sthūlâdi}) Clerodendrum phlomoides (Symplocos racemosa L.) MBh. &c##a freckle (compared to a sesamum-seed) VarBṛS. l, 9##lī, 10 Kathās##a kind of skin-eruption L##(in music) N. of a Dhruvaka##a kind of horse L##N. of a prince of Kampanā Rājat. viii, 577 ff##m. (n. Pañcad. ii, 57) a mark on the forehead (made with coloured earths, sandal-wood, or unguents, either as an ornament or a sectarial distinction) Yājñ. i, 293 MBh. iii, 11591 R. (ifc. f. {ā}, iii) &c##the ornament of anything (in comp.) Pañcat. i, 1, 92 Kathās. &c. (ifc. f. {ā} Rājat. iii, 375)##n. id. L##the right lung L##black sochal salt L##alliteration Rājat##a metre of 4 x 6 syllables##= {tri-ślokī} L##a kind of observance Kālanirṇ. Introd. 12##({ā}), f. a kind of necklace L##cf. {eṇa-}, {kha-}, {vasanta-}##{ūrdhva-tilakin}
इन्हें भी देखें :
अतिलक्ष्मी;
अरण्येतिलक;
ऊर्ध्वतिलक;
ऊर्ध्वतिलकिन्;
एणतिलक;
कर्पूरतिलक;
काचतिलक;
काशिकातिलक;
मूर्द्धन्य;
वनिता, तिलका, डिल्ला;
वसन्ततिलका;
सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः;
These Also :
coronation;