संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तीक्ष्णगन्धः, कुन्ती — सुगन्धितं श्यानद्रव्यं यद् ज्वलनार्थे भेषजरूपेण वा प्रयुज्यते।; "तीक्ष्णगन्धः भेषजरूपेण उपयुज्यते।" (noun)