संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तीर्थङ्करः — जैनानां चतुर्विंशतिः उपास्यदेवताः याः सर्वासु श्रेष्ठाः तथा च मुक्तिदात्र्यः सन्ति इति मन्यन्ते।; "महावीरः जैनानाम् अन्तिमः तीर्थङ्करः आसीत्।" (noun)

इन्हें भी देखें : अरिष्टनेमिः, अरिष्टनेमी; नेमिनाथः, अरिष्टनेमिः; पार्श्वनाथः; अर्हनाथः; मल्लिनाथः; सुव्रतनाथः; नमिनाथः; कुन्थुनाथः;