संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तुच्छद्रव्यम् — वस्त्रकर्गजादिभ्यः अवशिष्टाः अनुपयुक्ताः लघुभागाः।; "एषः कण्डोलः तुच्छद्रव्यं स्थापयितुम् उपयुक्तः।" (noun)

इन्हें भी देखें : अवकरम्, तुच्छद्रव्यम्;