संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तुन्दम् — वर्धितस्य उदरस्य अग्रे आगतः भागः।; "नियमितेन व्यायामेन तुन्दं न वर्धते।" (noun)

इन्हें भी देखें : उदरम्, पिचिण्डः, कुक्षी, जठरः, तुन्दम्;