संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


तार्ण

तृणमय

made of straw

शब्द-भेद : विशे.
संस्कृत — हिन्दी

तृणमय — तृणयुक्तः।; "तस्य तृणमयं गृहम् अग्निसात् अभवत्।" (adjective)

Monier–Williams

तृणमय — {maya} mfn. made of grass ŚārṅgP. (Siṃhâs.)