संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तैतिलः — एकः करणः ।; "तैतिलः चतुर्थः करणः अस्ति" (noun)

तैतिलः — एकः पुरुषः ।; "तैतिलः तिकादिगणे परिगणितः" (noun)

इन्हें भी देखें : एकचरः, खड्गः, खड्गी, एकशृङ्गः, गण्डः, गण्डकः, गण्डाङ्गः, वनोत्साहः, तैतिलः;