संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तोसलः, तोसलकः — कंसस्य एकः मल्लः असुरः।; "कंसः तोसलं शत्रुं हन्तुम् आदिष्टवान्।" (noun)

तोसलः, तोसलकः — एकः मल्लः ।; "तोसलस्य उल्लेखः हरिवंशे वर्तते" (noun)