संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

त्रिककुद् — एकः राजपुत्रः ।; "त्रिककुदः उल्लेखः भागवतपुराणे वर्तते" (noun)

त्रिककुद् — एकः उत्सवः ।; "त्रिककुदः उल्लेखः तैत्तिरीयसंहितायां वर्तते" (noun)

त्रिककुद् — एकः राजपुत्रः ।; "त्रिककुदः उल्लेखः भागवतपुराणे वर्तते" (noun)

त्रिककुद् — एकः उत्सवः ।; "त्रिककुदः उल्लेखः तैत्तिरीयसंहितायां वर्तते" (noun)

Monier–Williams

त्रिककुद् — {kakúd} mfn. having 3 peaks or points or horns TS. vii ({kúd evá samānānām} [kup sam TāṇḍyaBr. xxii, 14] 'thrice excelling one's equals') AV. v, 23, 9##m. N. of a Himâlaya mountain (cf. {tri-kūṭa}), iv, 9, 8 ŚBr. iii Pāṇ. 5-4, 147##[{kúbh} VS. xv Kāṭh. xxiii]##of a Daśâha ceremony TS. vii ŚāṅkhŚr. Vait##[{kubh} TāṇḍyaBr. xxii KātyŚr. ĀśvŚr. Maś.]##Vishṇu or Kṛishṇa MBh. xii f. Hariv. 14115##Brahmā R. vii, 36, 7##N. of a prince BhP. ix, 17

इन्हें भी देखें : छन्दोमत्रिककुद्; महात्रिककुद्;