संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


त्रिधातुः

गणेश

ganesha

शब्द-भेद : पुं.
संस्कृत — हिन्दी

त्रिधातुः — एका आहुतिः ।; "त्रिधातोः उल्लेखः तैत्तिरीयसंहितायां वर्तते" (noun)

त्रिधातुः — एकः पुरुषः ।; "त्रिधातोः उल्लेखः ताण्ड्यब्राह्मणे वर्तते" (noun)

त्रिधातुः — एका आहुतिः ।; "त्रिधातोः उल्लेखः तैत्तिरीयसंहितायां वर्तते" (noun)

त्रिधातुः — एकः पुरुषः ।; "त्रिधातोः उल्लेखः ताण्ड्यब्राह्मणे वर्तते" (noun)