त्रिवृद्वेणी
त्रिवेणी
triple-braided
त्रिवेणी — गङ्गायमुनासरस्वतीनां सङ्गमः।; "त्रिवेण्यां कृतेन स्नानेन सर्वाणि पापानि विनश्यन्ति इति हिन्दूधर्मीयाः मन्यन्ते।" (noun)
त्रिवेणी — तत् स्थानं यत्र तिस्रः नद्यः संमिलन्ति।; "एकादश्यां वयम् त्रिवेण्यां स्नानं कृतवन्तः।" (noun)
त्रिवेणी — एकं स्थानम् ।; "त्रिवेण्याः उल्लेखः कोशे वर्तते" (noun)
त्रिवेणी — {veṇī} f. (g. {śivâdi}) 'triple-braided', the place of confluence (Prayāga, now Allāhābād) of the Ganges with the Yamunā (Jumnā) and the subterranean Sarasvatī##N. of another place
इन्हें भी देखें :